A 397-24 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/24
Title: Raghuvaṃśa
Dimensions: 27.2 x 11.4 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3758
Remarks:
Reel No. A 397-24 Inventory No. 43869
Title Raghuvaṃśa
Remarks The text covered is 3–8 Sargas.
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 11.4 cm
Folios 44
Lines per Folio 7
figures in the lower right-hand margin and in the upper left hand-margin is written śrīraghu3 (the first foliation, fols. 1–7), raghu4 (some where śrīraghusa4 and raghuvaṃ4 (the second foliation, fols. 1–7), raghu5 (fols. 8–14), raghu6 (fols. 15–21) and raghu8 (fols. 22–36) on the verso
Date of Copying SAM (ŚS) 1696
Place of Deposit NAK
Accession No. 5/3758
Manuscript Features
The text starts from the beginning of tṛtīyasarga and runs up to the end of aṣṭamasarga.
Each sarga ends with the sub-colophon and starts with new maṇgalācaraṇa.
Blank folios appear between fols. 8(the first foliation)–1(the second foliation).
śrīgaṇeśāya namaḥ || ||
pitur anaṃttaram uttarakośālān
samadhigamya samādhijitendriyaḥ ||
daśarathaḥ praśaśāya mahāratho
yam avatām avatāṃ ca dhuri sthitaḥ || 1 ||
adhigataṃ vidhivad yad pālayat
prakṛtimaṃḍalam ātmakulo -///
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athepsitaṃ bharttur upasthitodayaṃ
sakhījanodvīkṣaṇakaumudīmukhaṃ |
nidānam ikṣvākukulasya saṃtateḥ
sudakṣiṇā do(!)ha(!)dalakṣaṇaṃ dadhau || 1 ||
śarīrasādād asamagrabhūṣaṇā,
mukhena sālakṣa(!)ta lodhrapāṇḍunā |
tanuprakāśena viceyatārakā,
prabhātakalpā śaśineva śarvvarī || 2 || (fol. 1v1–3)
End
tenāṣṭau parigamitāḥ samāḥ kathaṃcid
bālatvād avitathasūnṛtena sūnoḥ |
sādṛśyapratikṛtidarśanaiḥ priyāyā(!),
svapneṣu kṣaṇikasamāgamotsavaiś ca || 88 ||
tasya prasajya(!) hṛdayaṃ kila śokaśaṃkuḥ
plakṣapraroha iva saudhataraṃ bibheda |
prāṇāntahetum api taṃ bhiṣajām asādhyaṃ,
lābhaṃ piryānugamana(!) tvarayā sa mene || 89 ||
samyag vinītam atha varmmaharaṃ kumāra,m
ādhāya(!) rakṣaṇavidhau vidhivat prajānāṃ |
śokopasṛṣṭtanudurvvasatiṃ mumukṣuḥ
prāyopaveśanamatir nṛpatir bbabhūva ||
tīrthe toyavyatikarabhave jahnu(!)kanyāśa(!)rayvo-,
ddehatyāgād amaragaṇanālekhyam āsādya sadyaḥ |
pūrvvākārādhikacaturayā(!) saṃgataḥ kāntayāsau,
līlāgāreṣv aramata punar nnandanābhya(ntare)ṣu || || (fol. 36r5–36v4)
Sub-colophon
iti śrīmatkālīdāsakṛtau(!) raghuvaṃśe mahākāvye tṛtīyaḥ sarggaḥ || || 3 || ||
śāke 1696 pau(ṣa) śubha(!) || (fol. 8(the first foliation)r6–7)
Colophon
iti śrīmatkālidāsakṛtau raghuvaṃśe mahākāvye javilāpo ṣṭamasarggaḥ || ❁ || ❁ || ❁ || śubhaṃ ||
śrīgaṇeśāya namaḥ || ||
pitur anaṃttaram uttarakośālān
samadhigamya samādhijitendriyaḥ ||
daśarathaḥ praśaśāya mahāratho
yam avatām avatāṃ ca dhuri sthitaḥ || 1 ||
adhigataṃ vidhivad yad pālayat
prakṛtimaṃḍalam ātmakulo -/// (fol. 36v4–7)
Microfilm Details
Reel No. A 397/24
Date of Filming 17-07-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 18v–20r
Catalogued by RK
Date 30-10-2007
Bibliography