A 397-24 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/24
Title: Raghuvaṃśa
Dimensions: 27.2 x 11.4 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3758
Remarks:


Reel No. A 397-24 Inventory No. 43869

Title Raghuvaṃśa

Remarks The text covered is 3–8 Sargas.

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 11.4 cm

Folios 44

Lines per Folio 7

figures in the lower right-hand margin and in the upper left hand-margin is written śrīraghu3 (the first foliation, fols. 1–7), raghu4 (some where śrīraghusa4 and raghuvaṃ4 (the second foliation, fols. 1–7), raghu5 (fols. 8–14), raghu6 (fols. 15–21) and raghu8 (fols. 22–36) on the verso

Date of Copying SAM (ŚS) 1696

Place of Deposit NAK

Accession No. 5/3758

Manuscript Features

The text starts from the beginning of tṛtīyasarga and runs up to the end of aṣṭamasarga.

Each sarga ends with the sub-colophon and starts with new maṇgalācaraṇa.

Blank folios appear between fols. 8(the first foliation)–1(the second foliation).

śrīgaṇeśāya namaḥ ||     ||

pitur anaṃttaram uttarakośālān

samadhigamya samādhijitendriyaḥ ||

daśarathaḥ praśaśāya mahāratho

yam avatām avatāṃ ca dhuri sthitaḥ || 1 ||

adhigataṃ vidhivad yad pālayat

prakṛtimaṃḍalam ātmakulo -/// 

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

athepsitaṃ bharttur upasthitodayaṃ

sakhījanodvīkṣaṇakaumudīmukhaṃ |

nidānam ikṣvākukulasya saṃtateḥ

sudakṣiṇā do(!)ha(!)dalakṣaṇaṃ dadhau || 1 ||

śarīrasādād asamagrabhūṣaṇā,

mukhena sālakṣa(!)ta lodhrapāṇḍunā |

tanuprakāśena viceyatārakā,

prabhātakalpā śaśineva śarvvarī || 2 || (fol. 1v1–3)

End

tenāṣṭau parigamitāḥ samāḥ kathaṃcid

bālatvād avitathasūnṛtena sūnoḥ |

sādṛśyapratikṛtidarśanaiḥ priyāyā(!),

svapneṣu kṣaṇikasamāgamotsavaiś ca || 88 ||

tasya prasajya(!) hṛdayaṃ kila śokaśaṃkuḥ

plakṣapraroha iva saudhataraṃ bibheda |

prāṇāntahetum api taṃ bhiṣajām asādhyaṃ,

lābhaṃ piryānugamana(!) tvarayā sa mene || 89 ||

samyag vinītam atha varmmaharaṃ kumāra,m

ādhāya(!) rakṣaṇavidhau vidhivat prajānāṃ |

śokopasṛṣṭtanudurvvasatiṃ mumukṣuḥ

prāyopaveśanamatir nṛpatir bbabhūva ||

tīrthe toyavyatikarabhave jahnu(!)kanyāśa(!)rayvo-,

ddehatyāgād amaragaṇanālekhyam āsādya sadyaḥ |

pūrvvākārādhikacaturayā(!) saṃgataḥ kāntayāsau,

līlāgāreṣv aramata punar nnandanābhya(ntare)ṣu ||      || (fol. 36r5–36v4)

Sub-colophon

iti śrīmatkālīdāsakṛtau(!) raghuvaṃśe mahākāvye tṛtīyaḥ sarggaḥ ||     || 3 ||    ||

śāke 1696 pau(ṣa) śubha(!) || (fol. 8(the first foliation)r6–7)

Colophon

iti śrīmatkālidāsakṛtau raghuvaṃśe mahākāvye javilāpo ṣṭamasarggaḥ || ❁ || ❁ || ❁ || śubhaṃ ||

śrīgaṇeśāya namaḥ ||     ||

pitur anaṃttaram uttarakośālān

samadhigamya samādhijitendriyaḥ ||

daśarathaḥ praśaśāya mahāratho

yam avatām avatāṃ ca dhuri sthitaḥ || 1 ||

adhigataṃ vidhivad yad pālayat

prakṛtimaṃḍalam ātmakulo -/// (fol. 36v4–7)

Microfilm Details

Reel No. A 397/24

Date of Filming 17-07-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 18v–20r

Catalogued by RK

Date 30-10-2007

Bibliography